Declension table of ?vyūhita

Deva

MasculineSingularDualPlural
Nominativevyūhitaḥ vyūhitau vyūhitāḥ
Vocativevyūhita vyūhitau vyūhitāḥ
Accusativevyūhitam vyūhitau vyūhitān
Instrumentalvyūhitena vyūhitābhyām vyūhitaiḥ vyūhitebhiḥ
Dativevyūhitāya vyūhitābhyām vyūhitebhyaḥ
Ablativevyūhitāt vyūhitābhyām vyūhitebhyaḥ
Genitivevyūhitasya vyūhitayoḥ vyūhitānām
Locativevyūhite vyūhitayoḥ vyūhiteṣu

Compound vyūhita -

Adverb -vyūhitam -vyūhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria