Declension table of ?vyūharājendrā

Deva

FeminineSingularDualPlural
Nominativevyūharājendrā vyūharājendre vyūharājendrāḥ
Vocativevyūharājendre vyūharājendre vyūharājendrāḥ
Accusativevyūharājendrām vyūharājendre vyūharājendrāḥ
Instrumentalvyūharājendrayā vyūharājendrābhyām vyūharājendrābhiḥ
Dativevyūharājendrāyai vyūharājendrābhyām vyūharājendrābhyaḥ
Ablativevyūharājendrāyāḥ vyūharājendrābhyām vyūharājendrābhyaḥ
Genitivevyūharājendrāyāḥ vyūharājendrayoḥ vyūharājendrāṇām
Locativevyūharājendrāyām vyūharājendrayoḥ vyūharājendrāsu

Adverb -vyūharājendram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria