Declension table of ?vyūhanā

Deva

FeminineSingularDualPlural
Nominativevyūhanā vyūhane vyūhanāḥ
Vocativevyūhane vyūhane vyūhanāḥ
Accusativevyūhanām vyūhane vyūhanāḥ
Instrumentalvyūhanayā vyūhanābhyām vyūhanābhiḥ
Dativevyūhanāyai vyūhanābhyām vyūhanābhyaḥ
Ablativevyūhanāyāḥ vyūhanābhyām vyūhanābhyaḥ
Genitivevyūhanāyāḥ vyūhanayoḥ vyūhanānām
Locativevyūhanāyām vyūhanayoḥ vyūhanāsu

Adverb -vyūhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria