Declension table of ?vyūḍhorasā

Deva

FeminineSingularDualPlural
Nominativevyūḍhorasā vyūḍhorase vyūḍhorasāḥ
Vocativevyūḍhorase vyūḍhorase vyūḍhorasāḥ
Accusativevyūḍhorasām vyūḍhorase vyūḍhorasāḥ
Instrumentalvyūḍhorasayā vyūḍhorasābhyām vyūḍhorasābhiḥ
Dativevyūḍhorasāyai vyūḍhorasābhyām vyūḍhorasābhyaḥ
Ablativevyūḍhorasāyāḥ vyūḍhorasābhyām vyūḍhorasābhyaḥ
Genitivevyūḍhorasāyāḥ vyūḍhorasayoḥ vyūḍhorasānām
Locativevyūḍhorasāyām vyūḍhorasayoḥ vyūḍhorasāsu

Adverb -vyūḍhorasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria