Declension table of ?vyūḍhi

Deva

FeminineSingularDualPlural
Nominativevyūḍhiḥ vyūḍhī vyūḍhayaḥ
Vocativevyūḍhe vyūḍhī vyūḍhayaḥ
Accusativevyūḍhim vyūḍhī vyūḍhīḥ
Instrumentalvyūḍhyā vyūḍhibhyām vyūḍhibhiḥ
Dativevyūḍhyai vyūḍhaye vyūḍhibhyām vyūḍhibhyaḥ
Ablativevyūḍhyāḥ vyūḍheḥ vyūḍhibhyām vyūḍhibhyaḥ
Genitivevyūḍhyāḥ vyūḍheḥ vyūḍhyoḥ vyūḍhīnām
Locativevyūḍhyām vyūḍhau vyūḍhyoḥ vyūḍhiṣu

Compound vyūḍhi -

Adverb -vyūḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria