Declension table of ?vyūḍhakaṅkaṭā

Deva

FeminineSingularDualPlural
Nominativevyūḍhakaṅkaṭā vyūḍhakaṅkaṭe vyūḍhakaṅkaṭāḥ
Vocativevyūḍhakaṅkaṭe vyūḍhakaṅkaṭe vyūḍhakaṅkaṭāḥ
Accusativevyūḍhakaṅkaṭām vyūḍhakaṅkaṭe vyūḍhakaṅkaṭāḥ
Instrumentalvyūḍhakaṅkaṭayā vyūḍhakaṅkaṭābhyām vyūḍhakaṅkaṭābhiḥ
Dativevyūḍhakaṅkaṭāyai vyūḍhakaṅkaṭābhyām vyūḍhakaṅkaṭābhyaḥ
Ablativevyūḍhakaṅkaṭāyāḥ vyūḍhakaṅkaṭābhyām vyūḍhakaṅkaṭābhyaḥ
Genitivevyūḍhakaṅkaṭāyāḥ vyūḍhakaṅkaṭayoḥ vyūḍhakaṅkaṭānām
Locativevyūḍhakaṅkaṭāyām vyūḍhakaṅkaṭayoḥ vyūḍhakaṅkaṭāsu

Adverb -vyūḍhakaṅkaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria