Declension table of ?vyutthitacittendriya

Deva

NeuterSingularDualPlural
Nominativevyutthitacittendriyam vyutthitacittendriye vyutthitacittendriyāṇi
Vocativevyutthitacittendriya vyutthitacittendriye vyutthitacittendriyāṇi
Accusativevyutthitacittendriyam vyutthitacittendriye vyutthitacittendriyāṇi
Instrumentalvyutthitacittendriyeṇa vyutthitacittendriyābhyām vyutthitacittendriyaiḥ
Dativevyutthitacittendriyāya vyutthitacittendriyābhyām vyutthitacittendriyebhyaḥ
Ablativevyutthitacittendriyāt vyutthitacittendriyābhyām vyutthitacittendriyebhyaḥ
Genitivevyutthitacittendriyasya vyutthitacittendriyayoḥ vyutthitacittendriyāṇām
Locativevyutthitacittendriye vyutthitacittendriyayoḥ vyutthitacittendriyeṣu

Compound vyutthitacittendriya -

Adverb -vyutthitacittendriyam -vyutthitacittendriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria