Declension table of ?vyutthitacitta

Deva

MasculineSingularDualPlural
Nominativevyutthitacittaḥ vyutthitacittau vyutthitacittāḥ
Vocativevyutthitacitta vyutthitacittau vyutthitacittāḥ
Accusativevyutthitacittam vyutthitacittau vyutthitacittān
Instrumentalvyutthitacittena vyutthitacittābhyām vyutthitacittaiḥ vyutthitacittebhiḥ
Dativevyutthitacittāya vyutthitacittābhyām vyutthitacittebhyaḥ
Ablativevyutthitacittāt vyutthitacittābhyām vyutthitacittebhyaḥ
Genitivevyutthitacittasya vyutthitacittayoḥ vyutthitacittānām
Locativevyutthitacitte vyutthitacittayoḥ vyutthitacitteṣu

Compound vyutthitacitta -

Adverb -vyutthitacittam -vyutthitacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria