Declension table of ?vyutthāpitā

Deva

FeminineSingularDualPlural
Nominativevyutthāpitā vyutthāpite vyutthāpitāḥ
Vocativevyutthāpite vyutthāpite vyutthāpitāḥ
Accusativevyutthāpitām vyutthāpite vyutthāpitāḥ
Instrumentalvyutthāpitayā vyutthāpitābhyām vyutthāpitābhiḥ
Dativevyutthāpitāyai vyutthāpitābhyām vyutthāpitābhyaḥ
Ablativevyutthāpitāyāḥ vyutthāpitābhyām vyutthāpitābhyaḥ
Genitivevyutthāpitāyāḥ vyutthāpitayoḥ vyutthāpitānām
Locativevyutthāpitāyām vyutthāpitayoḥ vyutthāpitāsu

Adverb -vyutthāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria