Declension table of ?vyutkrāntajīvitā

Deva

FeminineSingularDualPlural
Nominativevyutkrāntajīvitā vyutkrāntajīvite vyutkrāntajīvitāḥ
Vocativevyutkrāntajīvite vyutkrāntajīvite vyutkrāntajīvitāḥ
Accusativevyutkrāntajīvitām vyutkrāntajīvite vyutkrāntajīvitāḥ
Instrumentalvyutkrāntajīvitayā vyutkrāntajīvitābhyām vyutkrāntajīvitābhiḥ
Dativevyutkrāntajīvitāyai vyutkrāntajīvitābhyām vyutkrāntajīvitābhyaḥ
Ablativevyutkrāntajīvitāyāḥ vyutkrāntajīvitābhyām vyutkrāntajīvitābhyaḥ
Genitivevyutkrāntajīvitāyāḥ vyutkrāntajīvitayoḥ vyutkrāntajīvitānām
Locativevyutkrāntajīvitāyām vyutkrāntajīvitayoḥ vyutkrāntajīvitāsu

Adverb -vyutkrāntajīvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria