Declension table of ?vyuta

Deva

MasculineSingularDualPlural
Nominativevyutaḥ vyutau vyutāḥ
Vocativevyuta vyutau vyutāḥ
Accusativevyutam vyutau vyutān
Instrumentalvyutena vyutābhyām vyutaiḥ vyutebhiḥ
Dativevyutāya vyutābhyām vyutebhyaḥ
Ablativevyutāt vyutābhyām vyutebhyaḥ
Genitivevyutasya vyutayoḥ vyutānām
Locativevyute vyutayoḥ vyuteṣu

Compound vyuta -

Adverb -vyutam -vyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria