Declension table of ?vyuptajaṭākalāpā

Deva

FeminineSingularDualPlural
Nominativevyuptajaṭākalāpā vyuptajaṭākalāpe vyuptajaṭākalāpāḥ
Vocativevyuptajaṭākalāpe vyuptajaṭākalāpe vyuptajaṭākalāpāḥ
Accusativevyuptajaṭākalāpām vyuptajaṭākalāpe vyuptajaṭākalāpāḥ
Instrumentalvyuptajaṭākalāpayā vyuptajaṭākalāpābhyām vyuptajaṭākalāpābhiḥ
Dativevyuptajaṭākalāpāyai vyuptajaṭākalāpābhyām vyuptajaṭākalāpābhyaḥ
Ablativevyuptajaṭākalāpāyāḥ vyuptajaṭākalāpābhyām vyuptajaṭākalāpābhyaḥ
Genitivevyuptajaṭākalāpāyāḥ vyuptajaṭākalāpayoḥ vyuptajaṭākalāpānām
Locativevyuptajaṭākalāpāyām vyuptajaṭākalāpayoḥ vyuptajaṭākalāpāsu

Adverb -vyuptajaṭākalāpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria