Declension table of ?vyuparata

Deva

NeuterSingularDualPlural
Nominativevyuparatam vyuparate vyuparatāni
Vocativevyuparata vyuparate vyuparatāni
Accusativevyuparatam vyuparate vyuparatāni
Instrumentalvyuparatena vyuparatābhyām vyuparataiḥ
Dativevyuparatāya vyuparatābhyām vyuparatebhyaḥ
Ablativevyuparatāt vyuparatābhyām vyuparatebhyaḥ
Genitivevyuparatasya vyuparatayoḥ vyuparatānām
Locativevyuparate vyuparatayoḥ vyuparateṣu

Compound vyuparata -

Adverb -vyuparatam -vyuparatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria