Declension table of ?vyuparata

Deva

MasculineSingularDualPlural
Nominativevyuparataḥ vyuparatau vyuparatāḥ
Vocativevyuparata vyuparatau vyuparatāḥ
Accusativevyuparatam vyuparatau vyuparatān
Instrumentalvyuparatena vyuparatābhyām vyuparataiḥ vyuparatebhiḥ
Dativevyuparatāya vyuparatābhyām vyuparatebhyaḥ
Ablativevyuparatāt vyuparatābhyām vyuparatebhyaḥ
Genitivevyuparatasya vyuparatayoḥ vyuparatānām
Locativevyuparate vyuparatayoḥ vyuparateṣu

Compound vyuparata -

Adverb -vyuparatam -vyuparatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria