Declension table of ?vyuṣita

Deva

NeuterSingularDualPlural
Nominativevyuṣitam vyuṣite vyuṣitāni
Vocativevyuṣita vyuṣite vyuṣitāni
Accusativevyuṣitam vyuṣite vyuṣitāni
Instrumentalvyuṣitena vyuṣitābhyām vyuṣitaiḥ
Dativevyuṣitāya vyuṣitābhyām vyuṣitebhyaḥ
Ablativevyuṣitāt vyuṣitābhyām vyuṣitebhyaḥ
Genitivevyuṣitasya vyuṣitayoḥ vyuṣitānām
Locativevyuṣite vyuṣitayoḥ vyuṣiteṣu

Compound vyuṣita -

Adverb -vyuṣitam -vyuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria