Declension table of ?vyuṣṭimat

Deva

NeuterSingularDualPlural
Nominativevyuṣṭimat vyuṣṭimantī vyuṣṭimatī vyuṣṭimanti
Vocativevyuṣṭimat vyuṣṭimantī vyuṣṭimatī vyuṣṭimanti
Accusativevyuṣṭimat vyuṣṭimantī vyuṣṭimatī vyuṣṭimanti
Instrumentalvyuṣṭimatā vyuṣṭimadbhyām vyuṣṭimadbhiḥ
Dativevyuṣṭimate vyuṣṭimadbhyām vyuṣṭimadbhyaḥ
Ablativevyuṣṭimataḥ vyuṣṭimadbhyām vyuṣṭimadbhyaḥ
Genitivevyuṣṭimataḥ vyuṣṭimatoḥ vyuṣṭimatām
Locativevyuṣṭimati vyuṣṭimatoḥ vyuṣṭimatsu

Adverb -vyuṣṭimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria