Declension table of ?vyomadhūma

Deva

MasculineSingularDualPlural
Nominativevyomadhūmaḥ vyomadhūmau vyomadhūmāḥ
Vocativevyomadhūma vyomadhūmau vyomadhūmāḥ
Accusativevyomadhūmam vyomadhūmau vyomadhūmān
Instrumentalvyomadhūmena vyomadhūmābhyām vyomadhūmaiḥ vyomadhūmebhiḥ
Dativevyomadhūmāya vyomadhūmābhyām vyomadhūmebhyaḥ
Ablativevyomadhūmāt vyomadhūmābhyām vyomadhūmebhyaḥ
Genitivevyomadhūmasya vyomadhūmayoḥ vyomadhūmānām
Locativevyomadhūme vyomadhūmayoḥ vyomadhūmeṣu

Compound vyomadhūma -

Adverb -vyomadhūmam -vyomadhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria