Declension table of ?vyañjitavṛttibhedā

Deva

FeminineSingularDualPlural
Nominativevyañjitavṛttibhedā vyañjitavṛttibhede vyañjitavṛttibhedāḥ
Vocativevyañjitavṛttibhede vyañjitavṛttibhede vyañjitavṛttibhedāḥ
Accusativevyañjitavṛttibhedām vyañjitavṛttibhede vyañjitavṛttibhedāḥ
Instrumentalvyañjitavṛttibhedayā vyañjitavṛttibhedābhyām vyañjitavṛttibhedābhiḥ
Dativevyañjitavṛttibhedāyai vyañjitavṛttibhedābhyām vyañjitavṛttibhedābhyaḥ
Ablativevyañjitavṛttibhedāyāḥ vyañjitavṛttibhedābhyām vyañjitavṛttibhedābhyaḥ
Genitivevyañjitavṛttibhedāyāḥ vyañjitavṛttibhedayoḥ vyañjitavṛttibhedānām
Locativevyañjitavṛttibhedāyām vyañjitavṛttibhedayoḥ vyañjitavṛttibhedāsu

Adverb -vyañjitavṛttibhedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria