Declension table of ?vyañjitavṛttibheda

Deva

MasculineSingularDualPlural
Nominativevyañjitavṛttibhedaḥ vyañjitavṛttibhedau vyañjitavṛttibhedāḥ
Vocativevyañjitavṛttibheda vyañjitavṛttibhedau vyañjitavṛttibhedāḥ
Accusativevyañjitavṛttibhedam vyañjitavṛttibhedau vyañjitavṛttibhedān
Instrumentalvyañjitavṛttibhedena vyañjitavṛttibhedābhyām vyañjitavṛttibhedaiḥ vyañjitavṛttibhedebhiḥ
Dativevyañjitavṛttibhedāya vyañjitavṛttibhedābhyām vyañjitavṛttibhedebhyaḥ
Ablativevyañjitavṛttibhedāt vyañjitavṛttibhedābhyām vyañjitavṛttibhedebhyaḥ
Genitivevyañjitavṛttibhedasya vyañjitavṛttibhedayoḥ vyañjitavṛttibhedānām
Locativevyañjitavṛttibhede vyañjitavṛttibhedayoḥ vyañjitavṛttibhedeṣu

Compound vyañjitavṛttibheda -

Adverb -vyañjitavṛttibhedam -vyañjitavṛttibhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria