Declension table of ?vyañjanopadhā

Deva

FeminineSingularDualPlural
Nominativevyañjanopadhā vyañjanopadhe vyañjanopadhāḥ
Vocativevyañjanopadhe vyañjanopadhe vyañjanopadhāḥ
Accusativevyañjanopadhām vyañjanopadhe vyañjanopadhāḥ
Instrumentalvyañjanopadhayā vyañjanopadhābhyām vyañjanopadhābhiḥ
Dativevyañjanopadhāyai vyañjanopadhābhyām vyañjanopadhābhyaḥ
Ablativevyañjanopadhāyāḥ vyañjanopadhābhyām vyañjanopadhābhyaḥ
Genitivevyañjanopadhāyāḥ vyañjanopadhayoḥ vyañjanopadhānām
Locativevyañjanopadhāyām vyañjanopadhayoḥ vyañjanopadhāsu

Adverb -vyañjanopadham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria