Declension table of ?vyañcanavat

Deva

NeuterSingularDualPlural
Nominativevyañcanavat vyañcanavantī vyañcanavatī vyañcanavanti
Vocativevyañcanavat vyañcanavantī vyañcanavatī vyañcanavanti
Accusativevyañcanavat vyañcanavantī vyañcanavatī vyañcanavanti
Instrumentalvyañcanavatā vyañcanavadbhyām vyañcanavadbhiḥ
Dativevyañcanavate vyañcanavadbhyām vyañcanavadbhyaḥ
Ablativevyañcanavataḥ vyañcanavadbhyām vyañcanavadbhyaḥ
Genitivevyañcanavataḥ vyañcanavatoḥ vyañcanavatām
Locativevyañcanavati vyañcanavatoḥ vyañcanavatsu

Adverb -vyañcanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria