Declension table of ?vyayībhūtā

Deva

FeminineSingularDualPlural
Nominativevyayībhūtā vyayībhūte vyayībhūtāḥ
Vocativevyayībhūte vyayībhūte vyayībhūtāḥ
Accusativevyayībhūtām vyayībhūte vyayībhūtāḥ
Instrumentalvyayībhūtayā vyayībhūtābhyām vyayībhūtābhiḥ
Dativevyayībhūtāyai vyayībhūtābhyām vyayībhūtābhyaḥ
Ablativevyayībhūtāyāḥ vyayībhūtābhyām vyayībhūtābhyaḥ
Genitivevyayībhūtāyāḥ vyayībhūtayoḥ vyayībhūtānām
Locativevyayībhūtāyām vyayībhūtayoḥ vyayībhūtāsu

Adverb -vyayībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria