Declension table of ?vyayībhūta

Deva

MasculineSingularDualPlural
Nominativevyayībhūtaḥ vyayībhūtau vyayībhūtāḥ
Vocativevyayībhūta vyayībhūtau vyayībhūtāḥ
Accusativevyayībhūtam vyayībhūtau vyayībhūtān
Instrumentalvyayībhūtena vyayībhūtābhyām vyayībhūtaiḥ vyayībhūtebhiḥ
Dativevyayībhūtāya vyayībhūtābhyām vyayībhūtebhyaḥ
Ablativevyayībhūtāt vyayībhūtābhyām vyayībhūtebhyaḥ
Genitivevyayībhūtasya vyayībhūtayoḥ vyayībhūtānām
Locativevyayībhūte vyayībhūtayoḥ vyayībhūteṣu

Compound vyayībhūta -

Adverb -vyayībhūtam -vyayībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria