Declension table of ?vyavetatva

Deva

NeuterSingularDualPlural
Nominativevyavetatvam vyavetatve vyavetatvāni
Vocativevyavetatva vyavetatve vyavetatvāni
Accusativevyavetatvam vyavetatve vyavetatvāni
Instrumentalvyavetatvena vyavetatvābhyām vyavetatvaiḥ
Dativevyavetatvāya vyavetatvābhyām vyavetatvebhyaḥ
Ablativevyavetatvāt vyavetatvābhyām vyavetatvebhyaḥ
Genitivevyavetatvasya vyavetatvayoḥ vyavetatvānām
Locativevyavetatve vyavetatvayoḥ vyavetatveṣu

Compound vyavetatva -

Adverb -vyavetatvam -vyavetatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria