Declension table of ?vyavavadya

Deva

MasculineSingularDualPlural
Nominativevyavavadyaḥ vyavavadyau vyavavadyāḥ
Vocativevyavavadya vyavavadyau vyavavadyāḥ
Accusativevyavavadyam vyavavadyau vyavavadyān
Instrumentalvyavavadyena vyavavadyābhyām vyavavadyaiḥ vyavavadyebhiḥ
Dativevyavavadyāya vyavavadyābhyām vyavavadyebhyaḥ
Ablativevyavavadyāt vyavavadyābhyām vyavavadyebhyaḥ
Genitivevyavavadyasya vyavavadyayoḥ vyavavadyānām
Locativevyavavadye vyavavadyayoḥ vyavavadyeṣu

Compound vyavavadya -

Adverb -vyavavadyam -vyavavadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria