Declension table of ?vyavatiṣṭhamānā

Deva

FeminineSingularDualPlural
Nominativevyavatiṣṭhamānā vyavatiṣṭhamāne vyavatiṣṭhamānāḥ
Vocativevyavatiṣṭhamāne vyavatiṣṭhamāne vyavatiṣṭhamānāḥ
Accusativevyavatiṣṭhamānām vyavatiṣṭhamāne vyavatiṣṭhamānāḥ
Instrumentalvyavatiṣṭhamānayā vyavatiṣṭhamānābhyām vyavatiṣṭhamānābhiḥ
Dativevyavatiṣṭhamānāyai vyavatiṣṭhamānābhyām vyavatiṣṭhamānābhyaḥ
Ablativevyavatiṣṭhamānāyāḥ vyavatiṣṭhamānābhyām vyavatiṣṭhamānābhyaḥ
Genitivevyavatiṣṭhamānāyāḥ vyavatiṣṭhamānayoḥ vyavatiṣṭhamānānām
Locativevyavatiṣṭhamānāyām vyavatiṣṭhamānayoḥ vyavatiṣṭhamānāsu

Adverb -vyavatiṣṭhamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria