Declension table of ?vyavasthitaviṣaya

Deva

MasculineSingularDualPlural
Nominativevyavasthitaviṣayaḥ vyavasthitaviṣayau vyavasthitaviṣayāḥ
Vocativevyavasthitaviṣaya vyavasthitaviṣayau vyavasthitaviṣayāḥ
Accusativevyavasthitaviṣayam vyavasthitaviṣayau vyavasthitaviṣayān
Instrumentalvyavasthitaviṣayeṇa vyavasthitaviṣayābhyām vyavasthitaviṣayaiḥ vyavasthitaviṣayebhiḥ
Dativevyavasthitaviṣayāya vyavasthitaviṣayābhyām vyavasthitaviṣayebhyaḥ
Ablativevyavasthitaviṣayāt vyavasthitaviṣayābhyām vyavasthitaviṣayebhyaḥ
Genitivevyavasthitaviṣayasya vyavasthitaviṣayayoḥ vyavasthitaviṣayāṇām
Locativevyavasthitaviṣaye vyavasthitaviṣayayoḥ vyavasthitaviṣayeṣu

Compound vyavasthitaviṣaya -

Adverb -vyavasthitaviṣayam -vyavasthitaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria