Declension table of ?vyavasthātṛ

Deva

NeuterSingularDualPlural
Nominativevyavasthātṛ vyavasthātṛṇī vyavasthātṝṇi
Vocativevyavasthātṛ vyavasthātṛṇī vyavasthātṝṇi
Accusativevyavasthātṛ vyavasthātṛṇī vyavasthātṝṇi
Instrumentalvyavasthātṛṇā vyavasthātṛbhyām vyavasthātṛbhiḥ
Dativevyavasthātṛṇe vyavasthātṛbhyām vyavasthātṛbhyaḥ
Ablativevyavasthātṛṇaḥ vyavasthātṛbhyām vyavasthātṛbhyaḥ
Genitivevyavasthātṛṇaḥ vyavasthātṛṇoḥ vyavasthātṝṇām
Locativevyavasthātṛṇi vyavasthātṛṇoḥ vyavasthātṛṣu

Compound vyavasthātṛ -

Adverb -vyavasthātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria