Declension table of ?vyavasthāpya

Deva

NeuterSingularDualPlural
Nominativevyavasthāpyam vyavasthāpye vyavasthāpyāni
Vocativevyavasthāpya vyavasthāpye vyavasthāpyāni
Accusativevyavasthāpyam vyavasthāpye vyavasthāpyāni
Instrumentalvyavasthāpyena vyavasthāpyābhyām vyavasthāpyaiḥ
Dativevyavasthāpyāya vyavasthāpyābhyām vyavasthāpyebhyaḥ
Ablativevyavasthāpyāt vyavasthāpyābhyām vyavasthāpyebhyaḥ
Genitivevyavasthāpyasya vyavasthāpyayoḥ vyavasthāpyānām
Locativevyavasthāpye vyavasthāpyayoḥ vyavasthāpyeṣu

Compound vyavasthāpya -

Adverb -vyavasthāpyam -vyavasthāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria