Declension table of ?vyavasthāpana

Deva

NeuterSingularDualPlural
Nominativevyavasthāpanam vyavasthāpane vyavasthāpanāni
Vocativevyavasthāpana vyavasthāpane vyavasthāpanāni
Accusativevyavasthāpanam vyavasthāpane vyavasthāpanāni
Instrumentalvyavasthāpanena vyavasthāpanābhyām vyavasthāpanaiḥ
Dativevyavasthāpanāya vyavasthāpanābhyām vyavasthāpanebhyaḥ
Ablativevyavasthāpanāt vyavasthāpanābhyām vyavasthāpanebhyaḥ
Genitivevyavasthāpanasya vyavasthāpanayoḥ vyavasthāpanānām
Locativevyavasthāpane vyavasthāpanayoḥ vyavasthāpaneṣu

Compound vyavasthāpana -

Adverb -vyavasthāpanam -vyavasthāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria