Declension table of ?vyavasthāpakavasthāpya

Deva

NeuterSingularDualPlural
Nominativevyavasthāpakavasthāpyam vyavasthāpakavasthāpye vyavasthāpakavasthāpyāni
Vocativevyavasthāpakavasthāpya vyavasthāpakavasthāpye vyavasthāpakavasthāpyāni
Accusativevyavasthāpakavasthāpyam vyavasthāpakavasthāpye vyavasthāpakavasthāpyāni
Instrumentalvyavasthāpakavasthāpyena vyavasthāpakavasthāpyābhyām vyavasthāpakavasthāpyaiḥ
Dativevyavasthāpakavasthāpyāya vyavasthāpakavasthāpyābhyām vyavasthāpakavasthāpyebhyaḥ
Ablativevyavasthāpakavasthāpyāt vyavasthāpakavasthāpyābhyām vyavasthāpakavasthāpyebhyaḥ
Genitivevyavasthāpakavasthāpyasya vyavasthāpakavasthāpyayoḥ vyavasthāpakavasthāpyānām
Locativevyavasthāpakavasthāpye vyavasthāpakavasthāpyayoḥ vyavasthāpakavasthāpyeṣu

Compound vyavasthāpakavasthāpya -

Adverb -vyavasthāpakavasthāpyam -vyavasthāpakavasthāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria