Declension table of ?vyavasthāpakā

Deva

FeminineSingularDualPlural
Nominativevyavasthāpakā vyavasthāpake vyavasthāpakāḥ
Vocativevyavasthāpake vyavasthāpake vyavasthāpakāḥ
Accusativevyavasthāpakām vyavasthāpake vyavasthāpakāḥ
Instrumentalvyavasthāpakayā vyavasthāpakābhyām vyavasthāpakābhiḥ
Dativevyavasthāpakāyai vyavasthāpakābhyām vyavasthāpakābhyaḥ
Ablativevyavasthāpakāyāḥ vyavasthāpakābhyām vyavasthāpakābhyaḥ
Genitivevyavasthāpakāyāḥ vyavasthāpakayoḥ vyavasthāpakānām
Locativevyavasthāpakāyām vyavasthāpakayoḥ vyavasthāpakāsu

Adverb -vyavasthāpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria