Declension table of ?vyavasthāpaka

Deva

NeuterSingularDualPlural
Nominativevyavasthāpakam vyavasthāpake vyavasthāpakāni
Vocativevyavasthāpaka vyavasthāpake vyavasthāpakāni
Accusativevyavasthāpakam vyavasthāpake vyavasthāpakāni
Instrumentalvyavasthāpakena vyavasthāpakābhyām vyavasthāpakaiḥ
Dativevyavasthāpakāya vyavasthāpakābhyām vyavasthāpakebhyaḥ
Ablativevyavasthāpakāt vyavasthāpakābhyām vyavasthāpakebhyaḥ
Genitivevyavasthāpakasya vyavasthāpakayoḥ vyavasthāpakānām
Locativevyavasthāpake vyavasthāpakayoḥ vyavasthāpakeṣu

Compound vyavasthāpaka -

Adverb -vyavasthāpakam -vyavasthāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria