Declension table of ?vyavasthānaprajñapti

Deva

FeminineSingularDualPlural
Nominativevyavasthānaprajñaptiḥ vyavasthānaprajñaptī vyavasthānaprajñaptayaḥ
Vocativevyavasthānaprajñapte vyavasthānaprajñaptī vyavasthānaprajñaptayaḥ
Accusativevyavasthānaprajñaptim vyavasthānaprajñaptī vyavasthānaprajñaptīḥ
Instrumentalvyavasthānaprajñaptyā vyavasthānaprajñaptibhyām vyavasthānaprajñaptibhiḥ
Dativevyavasthānaprajñaptyai vyavasthānaprajñaptaye vyavasthānaprajñaptibhyām vyavasthānaprajñaptibhyaḥ
Ablativevyavasthānaprajñaptyāḥ vyavasthānaprajñapteḥ vyavasthānaprajñaptibhyām vyavasthānaprajñaptibhyaḥ
Genitivevyavasthānaprajñaptyāḥ vyavasthānaprajñapteḥ vyavasthānaprajñaptyoḥ vyavasthānaprajñaptīnām
Locativevyavasthānaprajñaptyām vyavasthānaprajñaptau vyavasthānaprajñaptyoḥ vyavasthānaprajñaptiṣu

Compound vyavasthānaprajñapti -

Adverb -vyavasthānaprajñapti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria