Declension table of ?vyavasthādarpaṇa

Deva

MasculineSingularDualPlural
Nominativevyavasthādarpaṇaḥ vyavasthādarpaṇau vyavasthādarpaṇāḥ
Vocativevyavasthādarpaṇa vyavasthādarpaṇau vyavasthādarpaṇāḥ
Accusativevyavasthādarpaṇam vyavasthādarpaṇau vyavasthādarpaṇān
Instrumentalvyavasthādarpaṇena vyavasthādarpaṇābhyām vyavasthādarpaṇaiḥ vyavasthādarpaṇebhiḥ
Dativevyavasthādarpaṇāya vyavasthādarpaṇābhyām vyavasthādarpaṇebhyaḥ
Ablativevyavasthādarpaṇāt vyavasthādarpaṇābhyām vyavasthādarpaṇebhyaḥ
Genitivevyavasthādarpaṇasya vyavasthādarpaṇayoḥ vyavasthādarpaṇānām
Locativevyavasthādarpaṇe vyavasthādarpaṇayoḥ vyavasthādarpaṇeṣu

Compound vyavasthādarpaṇa -

Adverb -vyavasthādarpaṇam -vyavasthādarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria