Declension table of ?vyavasta

Deva

MasculineSingularDualPlural
Nominativevyavastaḥ vyavastau vyavastāḥ
Vocativevyavasta vyavastau vyavastāḥ
Accusativevyavastam vyavastau vyavastān
Instrumentalvyavastena vyavastābhyām vyavastaiḥ vyavastebhiḥ
Dativevyavastāya vyavastābhyām vyavastebhyaḥ
Ablativevyavastāt vyavastābhyām vyavastebhyaḥ
Genitivevyavastasya vyavastayoḥ vyavastānām
Locativevyavaste vyavastayoḥ vyavasteṣu

Compound vyavasta -

Adverb -vyavastam -vyavastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria