Declension table of ?vyavasāyavatā

Deva

FeminineSingularDualPlural
Nominativevyavasāyavatā vyavasāyavate vyavasāyavatāḥ
Vocativevyavasāyavate vyavasāyavate vyavasāyavatāḥ
Accusativevyavasāyavatām vyavasāyavate vyavasāyavatāḥ
Instrumentalvyavasāyavatayā vyavasāyavatābhyām vyavasāyavatābhiḥ
Dativevyavasāyavatāyai vyavasāyavatābhyām vyavasāyavatābhyaḥ
Ablativevyavasāyavatāyāḥ vyavasāyavatābhyām vyavasāyavatābhyaḥ
Genitivevyavasāyavatāyāḥ vyavasāyavatayoḥ vyavasāyavatānām
Locativevyavasāyavatāyām vyavasāyavatayoḥ vyavasāyavatāsu

Adverb -vyavasāyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria