Declension table of ?vyavasāyavat

Deva

MasculineSingularDualPlural
Nominativevyavasāyavān vyavasāyavantau vyavasāyavantaḥ
Vocativevyavasāyavan vyavasāyavantau vyavasāyavantaḥ
Accusativevyavasāyavantam vyavasāyavantau vyavasāyavataḥ
Instrumentalvyavasāyavatā vyavasāyavadbhyām vyavasāyavadbhiḥ
Dativevyavasāyavate vyavasāyavadbhyām vyavasāyavadbhyaḥ
Ablativevyavasāyavataḥ vyavasāyavadbhyām vyavasāyavadbhyaḥ
Genitivevyavasāyavataḥ vyavasāyavatoḥ vyavasāyavatām
Locativevyavasāyavati vyavasāyavatoḥ vyavasāyavatsu

Compound vyavasāyavat -

Adverb -vyavasāyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria