Declension table of ?vyavakalitā

Deva

FeminineSingularDualPlural
Nominativevyavakalitā vyavakalite vyavakalitāḥ
Vocativevyavakalite vyavakalite vyavakalitāḥ
Accusativevyavakalitām vyavakalite vyavakalitāḥ
Instrumentalvyavakalitayā vyavakalitābhyām vyavakalitābhiḥ
Dativevyavakalitāyai vyavakalitābhyām vyavakalitābhyaḥ
Ablativevyavakalitāyāḥ vyavakalitābhyām vyavakalitābhyaḥ
Genitivevyavakalitāyāḥ vyavakalitayoḥ vyavakalitānām
Locativevyavakalitāyām vyavakalitayoḥ vyavakalitāsu

Adverb -vyavakalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria