Declension table of ?vyavakalita

Deva

NeuterSingularDualPlural
Nominativevyavakalitam vyavakalite vyavakalitāni
Vocativevyavakalita vyavakalite vyavakalitāni
Accusativevyavakalitam vyavakalite vyavakalitāni
Instrumentalvyavakalitena vyavakalitābhyām vyavakalitaiḥ
Dativevyavakalitāya vyavakalitābhyām vyavakalitebhyaḥ
Ablativevyavakalitāt vyavakalitābhyām vyavakalitebhyaḥ
Genitivevyavakalitasya vyavakalitayoḥ vyavakalitānām
Locativevyavakalite vyavakalitayoḥ vyavakaliteṣu

Compound vyavakalita -

Adverb -vyavakalitam -vyavakalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria