Declension table of ?vyavahriyamāṇa

Deva

MasculineSingularDualPlural
Nominativevyavahriyamāṇaḥ vyavahriyamāṇau vyavahriyamāṇāḥ
Vocativevyavahriyamāṇa vyavahriyamāṇau vyavahriyamāṇāḥ
Accusativevyavahriyamāṇam vyavahriyamāṇau vyavahriyamāṇān
Instrumentalvyavahriyamāṇena vyavahriyamāṇābhyām vyavahriyamāṇaiḥ vyavahriyamāṇebhiḥ
Dativevyavahriyamāṇāya vyavahriyamāṇābhyām vyavahriyamāṇebhyaḥ
Ablativevyavahriyamāṇāt vyavahriyamāṇābhyām vyavahriyamāṇebhyaḥ
Genitivevyavahriyamāṇasya vyavahriyamāṇayoḥ vyavahriyamāṇānām
Locativevyavahriyamāṇe vyavahriyamāṇayoḥ vyavahriyamāṇeṣu

Compound vyavahriyamāṇa -

Adverb -vyavahriyamāṇam -vyavahriyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria