Declension table of ?vyavahāroccaya

Deva

MasculineSingularDualPlural
Nominativevyavahāroccayaḥ vyavahāroccayau vyavahāroccayāḥ
Vocativevyavahāroccaya vyavahāroccayau vyavahāroccayāḥ
Accusativevyavahāroccayam vyavahāroccayau vyavahāroccayān
Instrumentalvyavahāroccayena vyavahāroccayābhyām vyavahāroccayaiḥ vyavahāroccayebhiḥ
Dativevyavahāroccayāya vyavahāroccayābhyām vyavahāroccayebhyaḥ
Ablativevyavahāroccayāt vyavahāroccayābhyām vyavahāroccayebhyaḥ
Genitivevyavahāroccayasya vyavahāroccayayoḥ vyavahāroccayānām
Locativevyavahāroccaye vyavahāroccayayoḥ vyavahāroccayeṣu

Compound vyavahāroccaya -

Adverb -vyavahāroccayam -vyavahāroccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria