Declension table of ?vyavahāraśataka

Deva

NeuterSingularDualPlural
Nominativevyavahāraśatakam vyavahāraśatake vyavahāraśatakāni
Vocativevyavahāraśataka vyavahāraśatake vyavahāraśatakāni
Accusativevyavahāraśatakam vyavahāraśatake vyavahāraśatakāni
Instrumentalvyavahāraśatakena vyavahāraśatakābhyām vyavahāraśatakaiḥ
Dativevyavahāraśatakāya vyavahāraśatakābhyām vyavahāraśatakebhyaḥ
Ablativevyavahāraśatakāt vyavahāraśatakābhyām vyavahāraśatakebhyaḥ
Genitivevyavahāraśatakasya vyavahāraśatakayoḥ vyavahāraśatakānām
Locativevyavahāraśatake vyavahāraśatakayoḥ vyavahāraśatakeṣu

Compound vyavahāraśataka -

Adverb -vyavahāraśatakam -vyavahāraśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria