Declension table of ?vyavahāravidhi

Deva

MasculineSingularDualPlural
Nominativevyavahāravidhiḥ vyavahāravidhī vyavahāravidhayaḥ
Vocativevyavahāravidhe vyavahāravidhī vyavahāravidhayaḥ
Accusativevyavahāravidhim vyavahāravidhī vyavahāravidhīn
Instrumentalvyavahāravidhinā vyavahāravidhibhyām vyavahāravidhibhiḥ
Dativevyavahāravidhaye vyavahāravidhibhyām vyavahāravidhibhyaḥ
Ablativevyavahāravidheḥ vyavahāravidhibhyām vyavahāravidhibhyaḥ
Genitivevyavahāravidheḥ vyavahāravidhyoḥ vyavahāravidhīnām
Locativevyavahāravidhau vyavahāravidhyoḥ vyavahāravidhiṣu

Compound vyavahāravidhi -

Adverb -vyavahāravidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria