Declension table of ?vyavahāratva

Deva

NeuterSingularDualPlural
Nominativevyavahāratvam vyavahāratve vyavahāratvāni
Vocativevyavahāratva vyavahāratve vyavahāratvāni
Accusativevyavahāratvam vyavahāratve vyavahāratvāni
Instrumentalvyavahāratvena vyavahāratvābhyām vyavahāratvaiḥ
Dativevyavahāratvāya vyavahāratvābhyām vyavahāratvebhyaḥ
Ablativevyavahāratvāt vyavahāratvābhyām vyavahāratvebhyaḥ
Genitivevyavahāratvasya vyavahāratvayoḥ vyavahāratvānām
Locativevyavahāratve vyavahāratvayoḥ vyavahāratveṣu

Compound vyavahāratva -

Adverb -vyavahāratvam -vyavahāratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria