Declension table of ?vyavahāratattva

Deva

NeuterSingularDualPlural
Nominativevyavahāratattvam vyavahāratattve vyavahāratattvāni
Vocativevyavahāratattva vyavahāratattve vyavahāratattvāni
Accusativevyavahāratattvam vyavahāratattve vyavahāratattvāni
Instrumentalvyavahāratattvena vyavahāratattvābhyām vyavahāratattvaiḥ
Dativevyavahāratattvāya vyavahāratattvābhyām vyavahāratattvebhyaḥ
Ablativevyavahāratattvāt vyavahāratattvābhyām vyavahāratattvebhyaḥ
Genitivevyavahāratattvasya vyavahāratattvayoḥ vyavahāratattvānām
Locativevyavahāratattve vyavahāratattvayoḥ vyavahāratattveṣu

Compound vyavahāratattva -

Adverb -vyavahāratattvam -vyavahāratattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria