Declension table of ?vyavahārapradīpikā

Deva

FeminineSingularDualPlural
Nominativevyavahārapradīpikā vyavahārapradīpike vyavahārapradīpikāḥ
Vocativevyavahārapradīpike vyavahārapradīpike vyavahārapradīpikāḥ
Accusativevyavahārapradīpikām vyavahārapradīpike vyavahārapradīpikāḥ
Instrumentalvyavahārapradīpikayā vyavahārapradīpikābhyām vyavahārapradīpikābhiḥ
Dativevyavahārapradīpikāyai vyavahārapradīpikābhyām vyavahārapradīpikābhyaḥ
Ablativevyavahārapradīpikāyāḥ vyavahārapradīpikābhyām vyavahārapradīpikābhyaḥ
Genitivevyavahārapradīpikāyāḥ vyavahārapradīpikayoḥ vyavahārapradīpikānām
Locativevyavahārapradīpikāyām vyavahārapradīpikayoḥ vyavahārapradīpikāsu

Adverb -vyavahārapradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria