Declension table of ?vyavahāraparibhāṣā

Deva

FeminineSingularDualPlural
Nominativevyavahāraparibhāṣā vyavahāraparibhāṣe vyavahāraparibhāṣāḥ
Vocativevyavahāraparibhāṣe vyavahāraparibhāṣe vyavahāraparibhāṣāḥ
Accusativevyavahāraparibhāṣām vyavahāraparibhāṣe vyavahāraparibhāṣāḥ
Instrumentalvyavahāraparibhāṣayā vyavahāraparibhāṣābhyām vyavahāraparibhāṣābhiḥ
Dativevyavahāraparibhāṣāyai vyavahāraparibhāṣābhyām vyavahāraparibhāṣābhyaḥ
Ablativevyavahāraparibhāṣāyāḥ vyavahāraparibhāṣābhyām vyavahāraparibhāṣābhyaḥ
Genitivevyavahāraparibhāṣāyāḥ vyavahāraparibhāṣayoḥ vyavahāraparibhāṣāṇām
Locativevyavahāraparibhāṣāyām vyavahāraparibhāṣayoḥ vyavahāraparibhāṣāsu

Adverb -vyavahāraparibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria