Declension table of ?vyavahāranirṇaya

Deva

MasculineSingularDualPlural
Nominativevyavahāranirṇayaḥ vyavahāranirṇayau vyavahāranirṇayāḥ
Vocativevyavahāranirṇaya vyavahāranirṇayau vyavahāranirṇayāḥ
Accusativevyavahāranirṇayam vyavahāranirṇayau vyavahāranirṇayān
Instrumentalvyavahāranirṇayena vyavahāranirṇayābhyām vyavahāranirṇayaiḥ vyavahāranirṇayebhiḥ
Dativevyavahāranirṇayāya vyavahāranirṇayābhyām vyavahāranirṇayebhyaḥ
Ablativevyavahāranirṇayāt vyavahāranirṇayābhyām vyavahāranirṇayebhyaḥ
Genitivevyavahāranirṇayasya vyavahāranirṇayayoḥ vyavahāranirṇayānām
Locativevyavahāranirṇaye vyavahāranirṇayayoḥ vyavahāranirṇayeṣu

Compound vyavahāranirṇaya -

Adverb -vyavahāranirṇayam -vyavahāranirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria