Declension table of ?vyavahāramārga

Deva

MasculineSingularDualPlural
Nominativevyavahāramārgaḥ vyavahāramārgau vyavahāramārgāḥ
Vocativevyavahāramārga vyavahāramārgau vyavahāramārgāḥ
Accusativevyavahāramārgam vyavahāramārgau vyavahāramārgān
Instrumentalvyavahāramārgeṇa vyavahāramārgābhyām vyavahāramārgaiḥ vyavahāramārgebhiḥ
Dativevyavahāramārgāya vyavahāramārgābhyām vyavahāramārgebhyaḥ
Ablativevyavahāramārgāt vyavahāramārgābhyām vyavahāramārgebhyaḥ
Genitivevyavahāramārgasya vyavahāramārgayoḥ vyavahāramārgāṇām
Locativevyavahāramārge vyavahāramārgayoḥ vyavahāramārgeṣu

Compound vyavahāramārga -

Adverb -vyavahāramārgam -vyavahāramārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria